| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपाठः
ūrdhvapāṭhaḥ
|
ऊर्ध्वपाठौ
ūrdhvapāṭhau
|
ऊर्ध्वपाठाः
ūrdhvapāṭhāḥ
|
Vocativo |
ऊर्ध्वपाठ
ūrdhvapāṭha
|
ऊर्ध्वपाठौ
ūrdhvapāṭhau
|
ऊर्ध्वपाठाः
ūrdhvapāṭhāḥ
|
Acusativo |
ऊर्ध्वपाठम्
ūrdhvapāṭham
|
ऊर्ध्वपाठौ
ūrdhvapāṭhau
|
ऊर्ध्वपाठान्
ūrdhvapāṭhān
|
Instrumental |
ऊर्ध्वपाठेन
ūrdhvapāṭhena
|
ऊर्ध्वपाठाभ्याम्
ūrdhvapāṭhābhyām
|
ऊर्ध्वपाठैः
ūrdhvapāṭhaiḥ
|
Dativo |
ऊर्ध्वपाठाय
ūrdhvapāṭhāya
|
ऊर्ध्वपाठाभ्याम्
ūrdhvapāṭhābhyām
|
ऊर्ध्वपाठेभ्यः
ūrdhvapāṭhebhyaḥ
|
Ablativo |
ऊर्ध्वपाठात्
ūrdhvapāṭhāt
|
ऊर्ध्वपाठाभ्याम्
ūrdhvapāṭhābhyām
|
ऊर्ध्वपाठेभ्यः
ūrdhvapāṭhebhyaḥ
|
Genitivo |
ऊर्ध्वपाठस्य
ūrdhvapāṭhasya
|
ऊर्ध्वपाठयोः
ūrdhvapāṭhayoḥ
|
ऊर्ध्वपाठानाम्
ūrdhvapāṭhānām
|
Locativo |
ऊर्ध्वपाठे
ūrdhvapāṭhe
|
ऊर्ध्वपाठयोः
ūrdhvapāṭhayoḥ
|
ऊर्ध्वपाठेषु
ūrdhvapāṭheṣu
|