| Singular | Dual | Plural |
Nominative |
ऊर्ध्वपादा
ūrdhvapādā
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादाः
ūrdhvapādāḥ
|
Vocative |
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादाः
ūrdhvapādāḥ
|
Accusative |
ऊर्ध्वपादाम्
ūrdhvapādām
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादाः
ūrdhvapādāḥ
|
Instrumental |
ऊर्ध्वपादया
ūrdhvapādayā
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादाभिः
ūrdhvapādābhiḥ
|
Dative |
ऊर्ध्वपादायै
ūrdhvapādāyai
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादाभ्यः
ūrdhvapādābhyaḥ
|
Ablative |
ऊर्ध्वपादायाः
ūrdhvapādāyāḥ
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादाभ्यः
ūrdhvapādābhyaḥ
|
Genitive |
ऊर्ध्वपादायाः
ūrdhvapādāyāḥ
|
ऊर्ध्वपादयोः
ūrdhvapādayoḥ
|
ऊर्ध्वपादानाम्
ūrdhvapādānām
|
Locative |
ऊर्ध्वपादायाम्
ūrdhvapādāyām
|
ऊर्ध्वपादयोः
ūrdhvapādayoḥ
|
ऊर्ध्वपादासु
ūrdhvapādāsu
|