| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वपादा
ūrdhvapādā
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादाः
ūrdhvapādāḥ
|
Vocativo |
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादाः
ūrdhvapādāḥ
|
Acusativo |
ऊर्ध्वपादाम्
ūrdhvapādām
|
ऊर्ध्वपादे
ūrdhvapāde
|
ऊर्ध्वपादाः
ūrdhvapādāḥ
|
Instrumental |
ऊर्ध्वपादया
ūrdhvapādayā
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादाभिः
ūrdhvapādābhiḥ
|
Dativo |
ऊर्ध्वपादायै
ūrdhvapādāyai
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादाभ्यः
ūrdhvapādābhyaḥ
|
Ablativo |
ऊर्ध्वपादायाः
ūrdhvapādāyāḥ
|
ऊर्ध्वपादाभ्याम्
ūrdhvapādābhyām
|
ऊर्ध्वपादाभ्यः
ūrdhvapādābhyaḥ
|
Genitivo |
ऊर्ध्वपादायाः
ūrdhvapādāyāḥ
|
ऊर्ध्वपादयोः
ūrdhvapādayoḥ
|
ऊर्ध्वपादानाम्
ūrdhvapādānām
|
Locativo |
ऊर्ध्वपादायाम्
ūrdhvapādāyām
|
ऊर्ध्वपादयोः
ūrdhvapādayoḥ
|
ऊर्ध्वपादासु
ūrdhvapādāsu
|