| Singular | Dual | Plural |
Nominative |
ऊर्ध्वप्रमाणम्
ūrdhvapramāṇam
|
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणानि
ūrdhvapramāṇāni
|
Vocative |
ऊर्ध्वप्रमाण
ūrdhvapramāṇa
|
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणानि
ūrdhvapramāṇāni
|
Accusative |
ऊर्ध्वप्रमाणम्
ūrdhvapramāṇam
|
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणानि
ūrdhvapramāṇāni
|
Instrumental |
ऊर्ध्वप्रमाणेन
ūrdhvapramāṇena
|
ऊर्ध्वप्रमाणाभ्याम्
ūrdhvapramāṇābhyām
|
ऊर्ध्वप्रमाणैः
ūrdhvapramāṇaiḥ
|
Dative |
ऊर्ध्वप्रमाणाय
ūrdhvapramāṇāya
|
ऊर्ध्वप्रमाणाभ्याम्
ūrdhvapramāṇābhyām
|
ऊर्ध्वप्रमाणेभ्यः
ūrdhvapramāṇebhyaḥ
|
Ablative |
ऊर्ध्वप्रमाणात्
ūrdhvapramāṇāt
|
ऊर्ध्वप्रमाणाभ्याम्
ūrdhvapramāṇābhyām
|
ऊर्ध्वप्रमाणेभ्यः
ūrdhvapramāṇebhyaḥ
|
Genitive |
ऊर्ध्वप्रमाणस्य
ūrdhvapramāṇasya
|
ऊर्ध्वप्रमाणयोः
ūrdhvapramāṇayoḥ
|
ऊर्ध्वप्रमाणानाम्
ūrdhvapramāṇānām
|
Locative |
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणयोः
ūrdhvapramāṇayoḥ
|
ऊर्ध्वप्रमाणेषु
ūrdhvapramāṇeṣu
|