| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वप्रमाणम्
ūrdhvapramāṇam
|
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणानि
ūrdhvapramāṇāni
|
Vocativo |
ऊर्ध्वप्रमाण
ūrdhvapramāṇa
|
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणानि
ūrdhvapramāṇāni
|
Acusativo |
ऊर्ध्वप्रमाणम्
ūrdhvapramāṇam
|
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणानि
ūrdhvapramāṇāni
|
Instrumental |
ऊर्ध्वप्रमाणेन
ūrdhvapramāṇena
|
ऊर्ध्वप्रमाणाभ्याम्
ūrdhvapramāṇābhyām
|
ऊर्ध्वप्रमाणैः
ūrdhvapramāṇaiḥ
|
Dativo |
ऊर्ध्वप्रमाणाय
ūrdhvapramāṇāya
|
ऊर्ध्वप्रमाणाभ्याम्
ūrdhvapramāṇābhyām
|
ऊर्ध्वप्रमाणेभ्यः
ūrdhvapramāṇebhyaḥ
|
Ablativo |
ऊर्ध्वप्रमाणात्
ūrdhvapramāṇāt
|
ऊर्ध्वप्रमाणाभ्याम्
ūrdhvapramāṇābhyām
|
ऊर्ध्वप्रमाणेभ्यः
ūrdhvapramāṇebhyaḥ
|
Genitivo |
ऊर्ध्वप्रमाणस्य
ūrdhvapramāṇasya
|
ऊर्ध्वप्रमाणयोः
ūrdhvapramāṇayoḥ
|
ऊर्ध्वप्रमाणानाम्
ūrdhvapramāṇānām
|
Locativo |
ऊर्ध्वप्रमाणे
ūrdhvapramāṇe
|
ऊर्ध्वप्रमाणयोः
ūrdhvapramāṇayoḥ
|
ऊर्ध्वप्रमाणेषु
ūrdhvapramāṇeṣu
|