| Singular | Dual | Plural |
Nominative |
ऊर्ध्वबृहती
ūrdhvabṛhatī
|
ऊर्ध्वबृहत्यौ
ūrdhvabṛhatyau
|
ऊर्ध्वबृहत्यः
ūrdhvabṛhatyaḥ
|
Vocative |
ऊर्ध्वबृहति
ūrdhvabṛhati
|
ऊर्ध्वबृहत्यौ
ūrdhvabṛhatyau
|
ऊर्ध्वबृहत्यः
ūrdhvabṛhatyaḥ
|
Accusative |
ऊर्ध्वबृहतीम्
ūrdhvabṛhatīm
|
ऊर्ध्वबृहत्यौ
ūrdhvabṛhatyau
|
ऊर्ध्वबृहतीः
ūrdhvabṛhatīḥ
|
Instrumental |
ऊर्ध्वबृहत्या
ūrdhvabṛhatyā
|
ऊर्ध्वबृहतीभ्याम्
ūrdhvabṛhatībhyām
|
ऊर्ध्वबृहतीभिः
ūrdhvabṛhatībhiḥ
|
Dative |
ऊर्ध्वबृहत्यै
ūrdhvabṛhatyai
|
ऊर्ध्वबृहतीभ्याम्
ūrdhvabṛhatībhyām
|
ऊर्ध्वबृहतीभ्यः
ūrdhvabṛhatībhyaḥ
|
Ablative |
ऊर्ध्वबृहत्याः
ūrdhvabṛhatyāḥ
|
ऊर्ध्वबृहतीभ्याम्
ūrdhvabṛhatībhyām
|
ऊर्ध्वबृहतीभ्यः
ūrdhvabṛhatībhyaḥ
|
Genitive |
ऊर्ध्वबृहत्याः
ūrdhvabṛhatyāḥ
|
ऊर्ध्वबृहत्योः
ūrdhvabṛhatyoḥ
|
ऊर्ध्वबृहतीनाम्
ūrdhvabṛhatīnām
|
Locative |
ऊर्ध्वबृहत्याम्
ūrdhvabṛhatyām
|
ऊर्ध्वबृहत्योः
ūrdhvabṛhatyoḥ
|
ऊर्ध्वबृहतीषु
ūrdhvabṛhatīṣu
|