| Singular | Dual | Plural |
Nominative |
ऊर्ध्वभागिका
ūrdhvabhāgikā
|
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकाः
ūrdhvabhāgikāḥ
|
Vocative |
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकाः
ūrdhvabhāgikāḥ
|
Accusative |
ऊर्ध्वभागिकाम्
ūrdhvabhāgikām
|
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकाः
ūrdhvabhāgikāḥ
|
Instrumental |
ऊर्ध्वभागिकया
ūrdhvabhāgikayā
|
ऊर्ध्वभागिकाभ्याम्
ūrdhvabhāgikābhyām
|
ऊर्ध्वभागिकाभिः
ūrdhvabhāgikābhiḥ
|
Dative |
ऊर्ध्वभागिकायै
ūrdhvabhāgikāyai
|
ऊर्ध्वभागिकाभ्याम्
ūrdhvabhāgikābhyām
|
ऊर्ध्वभागिकाभ्यः
ūrdhvabhāgikābhyaḥ
|
Ablative |
ऊर्ध्वभागिकायाः
ūrdhvabhāgikāyāḥ
|
ऊर्ध्वभागिकाभ्याम्
ūrdhvabhāgikābhyām
|
ऊर्ध्वभागिकाभ्यः
ūrdhvabhāgikābhyaḥ
|
Genitive |
ऊर्ध्वभागिकायाः
ūrdhvabhāgikāyāḥ
|
ऊर्ध्वभागिकयोः
ūrdhvabhāgikayoḥ
|
ऊर्ध्वभागिकानाम्
ūrdhvabhāgikānām
|
Locative |
ऊर्ध्वभागिकायाम्
ūrdhvabhāgikāyām
|
ऊर्ध्वभागिकयोः
ūrdhvabhāgikayoḥ
|
ऊर्ध्वभागिकासु
ūrdhvabhāgikāsu
|