Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऊर्ध्वभागिका ūrdhvabhāgikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऊर्ध्वभागिका ūrdhvabhāgikā
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकाः ūrdhvabhāgikāḥ
Vocativo ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकाः ūrdhvabhāgikāḥ
Acusativo ऊर्ध्वभागिकाम् ūrdhvabhāgikām
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकाः ūrdhvabhāgikāḥ
Instrumental ऊर्ध्वभागिकया ūrdhvabhāgikayā
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकाभिः ūrdhvabhāgikābhiḥ
Dativo ऊर्ध्वभागिकायै ūrdhvabhāgikāyai
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकाभ्यः ūrdhvabhāgikābhyaḥ
Ablativo ऊर्ध्वभागिकायाः ūrdhvabhāgikāyāḥ
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकाभ्यः ūrdhvabhāgikābhyaḥ
Genitivo ऊर्ध्वभागिकायाः ūrdhvabhāgikāyāḥ
ऊर्ध्वभागिकयोः ūrdhvabhāgikayoḥ
ऊर्ध्वभागिकानाम् ūrdhvabhāgikānām
Locativo ऊर्ध्वभागिकायाम् ūrdhvabhāgikāyām
ऊर्ध्वभागिकयोः ūrdhvabhāgikayoḥ
ऊर्ध्वभागिकासु ūrdhvabhāgikāsu