Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वभागिक ūrdhvabhāgika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वभागिकम् ūrdhvabhāgikam
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकानि ūrdhvabhāgikāni
Vocative ऊर्ध्वभागिक ūrdhvabhāgika
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकानि ūrdhvabhāgikāni
Accusative ऊर्ध्वभागिकम् ūrdhvabhāgikam
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकानि ūrdhvabhāgikāni
Instrumental ऊर्ध्वभागिकेन ūrdhvabhāgikena
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकैः ūrdhvabhāgikaiḥ
Dative ऊर्ध्वभागिकाय ūrdhvabhāgikāya
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकेभ्यः ūrdhvabhāgikebhyaḥ
Ablative ऊर्ध्वभागिकात् ūrdhvabhāgikāt
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकेभ्यः ūrdhvabhāgikebhyaḥ
Genitive ऊर्ध्वभागिकस्य ūrdhvabhāgikasya
ऊर्ध्वभागिकयोः ūrdhvabhāgikayoḥ
ऊर्ध्वभागिकानाम् ūrdhvabhāgikānām
Locative ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकयोः ūrdhvabhāgikayoḥ
ऊर्ध्वभागिकेषु ūrdhvabhāgikeṣu