Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऊर्ध्वभागिक ūrdhvabhāgika, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऊर्ध्वभागिकम् ūrdhvabhāgikam
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकानि ūrdhvabhāgikāni
Vocativo ऊर्ध्वभागिक ūrdhvabhāgika
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकानि ūrdhvabhāgikāni
Acusativo ऊर्ध्वभागिकम् ūrdhvabhāgikam
ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकानि ūrdhvabhāgikāni
Instrumental ऊर्ध्वभागिकेन ūrdhvabhāgikena
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकैः ūrdhvabhāgikaiḥ
Dativo ऊर्ध्वभागिकाय ūrdhvabhāgikāya
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकेभ्यः ūrdhvabhāgikebhyaḥ
Ablativo ऊर्ध्वभागिकात् ūrdhvabhāgikāt
ऊर्ध्वभागिकाभ्याम् ūrdhvabhāgikābhyām
ऊर्ध्वभागिकेभ्यः ūrdhvabhāgikebhyaḥ
Genitivo ऊर्ध्वभागिकस्य ūrdhvabhāgikasya
ऊर्ध्वभागिकयोः ūrdhvabhāgikayoḥ
ऊर्ध्वभागिकानाम् ūrdhvabhāgikānām
Locativo ऊर्ध्वभागिके ūrdhvabhāgike
ऊर्ध्वभागिकयोः ūrdhvabhāgikayoḥ
ऊर्ध्वभागिकेषु ūrdhvabhāgikeṣu