| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वभागिकम्
ūrdhvabhāgikam
|
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकानि
ūrdhvabhāgikāni
|
Vocativo |
ऊर्ध्वभागिक
ūrdhvabhāgika
|
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकानि
ūrdhvabhāgikāni
|
Acusativo |
ऊर्ध्वभागिकम्
ūrdhvabhāgikam
|
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकानि
ūrdhvabhāgikāni
|
Instrumental |
ऊर्ध्वभागिकेन
ūrdhvabhāgikena
|
ऊर्ध्वभागिकाभ्याम्
ūrdhvabhāgikābhyām
|
ऊर्ध्वभागिकैः
ūrdhvabhāgikaiḥ
|
Dativo |
ऊर्ध्वभागिकाय
ūrdhvabhāgikāya
|
ऊर्ध्वभागिकाभ्याम्
ūrdhvabhāgikābhyām
|
ऊर्ध्वभागिकेभ्यः
ūrdhvabhāgikebhyaḥ
|
Ablativo |
ऊर्ध्वभागिकात्
ūrdhvabhāgikāt
|
ऊर्ध्वभागिकाभ्याम्
ūrdhvabhāgikābhyām
|
ऊर्ध्वभागिकेभ्यः
ūrdhvabhāgikebhyaḥ
|
Genitivo |
ऊर्ध्वभागिकस्य
ūrdhvabhāgikasya
|
ऊर्ध्वभागिकयोः
ūrdhvabhāgikayoḥ
|
ऊर्ध्वभागिकानाम्
ūrdhvabhāgikānām
|
Locativo |
ऊर्ध्वभागिके
ūrdhvabhāgike
|
ऊर्ध्वभागिकयोः
ūrdhvabhāgikayoḥ
|
ऊर्ध्वभागिकेषु
ūrdhvabhāgikeṣu
|