Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वमन्थिन् ūrdhvamanthin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऊर्ध्वमन्थी ūrdhvamanthī
ऊर्ध्वमन्थिनौ ūrdhvamanthinau
ऊर्ध्वमन्थिनः ūrdhvamanthinaḥ
Vocative ऊर्ध्वमन्थिन् ūrdhvamanthin
ऊर्ध्वमन्थिनौ ūrdhvamanthinau
ऊर्ध्वमन्थिनः ūrdhvamanthinaḥ
Accusative ऊर्ध्वमन्थिनम् ūrdhvamanthinam
ऊर्ध्वमन्थिनौ ūrdhvamanthinau
ऊर्ध्वमन्थिनः ūrdhvamanthinaḥ
Instrumental ऊर्ध्वमन्थिना ūrdhvamanthinā
ऊर्ध्वमन्थिभ्याम् ūrdhvamanthibhyām
ऊर्ध्वमन्थिभिः ūrdhvamanthibhiḥ
Dative ऊर्ध्वमन्थिने ūrdhvamanthine
ऊर्ध्वमन्थिभ्याम् ūrdhvamanthibhyām
ऊर्ध्वमन्थिभ्यः ūrdhvamanthibhyaḥ
Ablative ऊर्ध्वमन्थिनः ūrdhvamanthinaḥ
ऊर्ध्वमन्थिभ्याम् ūrdhvamanthibhyām
ऊर्ध्वमन्थिभ्यः ūrdhvamanthibhyaḥ
Genitive ऊर्ध्वमन्थिनः ūrdhvamanthinaḥ
ऊर्ध्वमन्थिनोः ūrdhvamanthinoḥ
ऊर्ध्वमन्थिनाम् ūrdhvamanthinām
Locative ऊर्ध्वमन्थिनि ūrdhvamanthini
ऊर्ध्वमन्थिनोः ūrdhvamanthinoḥ
ऊर्ध्वमन्थिषु ūrdhvamanthiṣu