| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमन्थी
ūrdhvamanthī
|
ऊर्ध्वमन्थिनौ
ūrdhvamanthinau
|
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ
|
Vocativo |
ऊर्ध्वमन्थिन्
ūrdhvamanthin
|
ऊर्ध्वमन्थिनौ
ūrdhvamanthinau
|
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ
|
Acusativo |
ऊर्ध्वमन्थिनम्
ūrdhvamanthinam
|
ऊर्ध्वमन्थिनौ
ūrdhvamanthinau
|
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ
|
Instrumental |
ऊर्ध्वमन्थिना
ūrdhvamanthinā
|
ऊर्ध्वमन्थिभ्याम्
ūrdhvamanthibhyām
|
ऊर्ध्वमन्थिभिः
ūrdhvamanthibhiḥ
|
Dativo |
ऊर्ध्वमन्थिने
ūrdhvamanthine
|
ऊर्ध्वमन्थिभ्याम्
ūrdhvamanthibhyām
|
ऊर्ध्वमन्थिभ्यः
ūrdhvamanthibhyaḥ
|
Ablativo |
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ
|
ऊर्ध्वमन्थिभ्याम्
ūrdhvamanthibhyām
|
ऊर्ध्वमन्थिभ्यः
ūrdhvamanthibhyaḥ
|
Genitivo |
ऊर्ध्वमन्थिनः
ūrdhvamanthinaḥ
|
ऊर्ध्वमन्थिनोः
ūrdhvamanthinoḥ
|
ऊर्ध्वमन्थिनाम्
ūrdhvamanthinām
|
Locativo |
ऊर्ध्वमन्थिनि
ūrdhvamanthini
|
ऊर्ध्वमन्थिनोः
ūrdhvamanthinoḥ
|
ऊर्ध्वमन्थिषु
ūrdhvamanthiṣu
|