Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वमान ūrdhvamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वमानम् ūrdhvamānam
ऊर्ध्वमाने ūrdhvamāne
ऊर्ध्वमानानि ūrdhvamānāni
Vocative ऊर्ध्वमान ūrdhvamāna
ऊर्ध्वमाने ūrdhvamāne
ऊर्ध्वमानानि ūrdhvamānāni
Accusative ऊर्ध्वमानम् ūrdhvamānam
ऊर्ध्वमाने ūrdhvamāne
ऊर्ध्वमानानि ūrdhvamānāni
Instrumental ऊर्ध्वमानेन ūrdhvamānena
ऊर्ध्वमानाभ्याम् ūrdhvamānābhyām
ऊर्ध्वमानैः ūrdhvamānaiḥ
Dative ऊर्ध्वमानाय ūrdhvamānāya
ऊर्ध्वमानाभ्याम् ūrdhvamānābhyām
ऊर्ध्वमानेभ्यः ūrdhvamānebhyaḥ
Ablative ऊर्ध्वमानात् ūrdhvamānāt
ऊर्ध्वमानाभ्याम् ūrdhvamānābhyām
ऊर्ध्वमानेभ्यः ūrdhvamānebhyaḥ
Genitive ऊर्ध्वमानस्य ūrdhvamānasya
ऊर्ध्वमानयोः ūrdhvamānayoḥ
ऊर्ध्वमानानाम् ūrdhvamānānām
Locative ऊर्ध्वमाने ūrdhvamāne
ऊर्ध्वमानयोः ūrdhvamānayoḥ
ऊर्ध्वमानेषु ūrdhvamāneṣu