| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमानम्
ūrdhvamānam
|
ऊर्ध्वमाने
ūrdhvamāne
|
ऊर्ध्वमानानि
ūrdhvamānāni
|
Vocativo |
ऊर्ध्वमान
ūrdhvamāna
|
ऊर्ध्वमाने
ūrdhvamāne
|
ऊर्ध्वमानानि
ūrdhvamānāni
|
Acusativo |
ऊर्ध्वमानम्
ūrdhvamānam
|
ऊर्ध्वमाने
ūrdhvamāne
|
ऊर्ध्वमानानि
ūrdhvamānāni
|
Instrumental |
ऊर्ध्वमानेन
ūrdhvamānena
|
ऊर्ध्वमानाभ्याम्
ūrdhvamānābhyām
|
ऊर्ध्वमानैः
ūrdhvamānaiḥ
|
Dativo |
ऊर्ध्वमानाय
ūrdhvamānāya
|
ऊर्ध्वमानाभ्याम्
ūrdhvamānābhyām
|
ऊर्ध्वमानेभ्यः
ūrdhvamānebhyaḥ
|
Ablativo |
ऊर्ध्वमानात्
ūrdhvamānāt
|
ऊर्ध्वमानाभ्याम्
ūrdhvamānābhyām
|
ऊर्ध्वमानेभ्यः
ūrdhvamānebhyaḥ
|
Genitivo |
ऊर्ध्वमानस्य
ūrdhvamānasya
|
ऊर्ध्वमानयोः
ūrdhvamānayoḥ
|
ऊर्ध्वमानानाम्
ūrdhvamānānām
|
Locativo |
ऊर्ध्वमाने
ūrdhvamāne
|
ऊर्ध्वमानयोः
ūrdhvamānayoḥ
|
ऊर्ध्वमानेषु
ūrdhvamāneṣu
|