| Singular | Dual | Plural |
Nominative |
ऊर्ध्वमाय्वी
ūrdhvamāyvī
|
ऊर्ध्वमाय्व्यौ
ūrdhvamāyvyau
|
ऊर्ध्वमाय्व्यः
ūrdhvamāyvyaḥ
|
Vocative |
ऊर्ध्वमाय्वि
ūrdhvamāyvi
|
ऊर्ध्वमाय्व्यौ
ūrdhvamāyvyau
|
ऊर्ध्वमाय्व्यः
ūrdhvamāyvyaḥ
|
Accusative |
ऊर्ध्वमाय्वीम्
ūrdhvamāyvīm
|
ऊर्ध्वमाय्व्यौ
ūrdhvamāyvyau
|
ऊर्ध्वमाय्वीः
ūrdhvamāyvīḥ
|
Instrumental |
ऊर्ध्वमाय्व्या
ūrdhvamāyvyā
|
ऊर्ध्वमाय्वीभ्याम्
ūrdhvamāyvībhyām
|
ऊर्ध्वमाय्वीभिः
ūrdhvamāyvībhiḥ
|
Dative |
ऊर्ध्वमाय्व्यै
ūrdhvamāyvyai
|
ऊर्ध्वमाय्वीभ्याम्
ūrdhvamāyvībhyām
|
ऊर्ध्वमाय्वीभ्यः
ūrdhvamāyvībhyaḥ
|
Ablative |
ऊर्ध्वमाय्व्याः
ūrdhvamāyvyāḥ
|
ऊर्ध्वमाय्वीभ्याम्
ūrdhvamāyvībhyām
|
ऊर्ध्वमाय्वीभ्यः
ūrdhvamāyvībhyaḥ
|
Genitive |
ऊर्ध्वमाय्व्याः
ūrdhvamāyvyāḥ
|
ऊर्ध्वमाय्व्योः
ūrdhvamāyvyoḥ
|
ऊर्ध्वमाय्वीनाम्
ūrdhvamāyvīnām
|
Locative |
ऊर्ध्वमाय्व्याम्
ūrdhvamāyvyām
|
ऊर्ध्वमाय्व्योः
ūrdhvamāyvyoḥ
|
ऊर्ध्वमाय्वीषु
ūrdhvamāyvīṣu
|