Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वमारुत ūrdhvamāruta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वमारुतम् ūrdhvamārutam
ऊर्ध्वमारुते ūrdhvamārute
ऊर्ध्वमारुतानि ūrdhvamārutāni
Vocative ऊर्ध्वमारुत ūrdhvamāruta
ऊर्ध्वमारुते ūrdhvamārute
ऊर्ध्वमारुतानि ūrdhvamārutāni
Accusative ऊर्ध्वमारुतम् ūrdhvamārutam
ऊर्ध्वमारुते ūrdhvamārute
ऊर्ध्वमारुतानि ūrdhvamārutāni
Instrumental ऊर्ध्वमारुतेन ūrdhvamārutena
ऊर्ध्वमारुताभ्याम् ūrdhvamārutābhyām
ऊर्ध्वमारुतैः ūrdhvamārutaiḥ
Dative ऊर्ध्वमारुताय ūrdhvamārutāya
ऊर्ध्वमारुताभ्याम् ūrdhvamārutābhyām
ऊर्ध्वमारुतेभ्यः ūrdhvamārutebhyaḥ
Ablative ऊर्ध्वमारुतात् ūrdhvamārutāt
ऊर्ध्वमारुताभ्याम् ūrdhvamārutābhyām
ऊर्ध्वमारुतेभ्यः ūrdhvamārutebhyaḥ
Genitive ऊर्ध्वमारुतस्य ūrdhvamārutasya
ऊर्ध्वमारुतयोः ūrdhvamārutayoḥ
ऊर्ध्वमारुतानाम् ūrdhvamārutānām
Locative ऊर्ध्वमारुते ūrdhvamārute
ऊर्ध्वमारुतयोः ūrdhvamārutayoḥ
ऊर्ध्वमारुतेषु ūrdhvamāruteṣu