| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमारुतम्
ūrdhvamārutam
|
ऊर्ध्वमारुते
ūrdhvamārute
|
ऊर्ध्वमारुतानि
ūrdhvamārutāni
|
Vocativo |
ऊर्ध्वमारुत
ūrdhvamāruta
|
ऊर्ध्वमारुते
ūrdhvamārute
|
ऊर्ध्वमारुतानि
ūrdhvamārutāni
|
Acusativo |
ऊर्ध्वमारुतम्
ūrdhvamārutam
|
ऊर्ध्वमारुते
ūrdhvamārute
|
ऊर्ध्वमारुतानि
ūrdhvamārutāni
|
Instrumental |
ऊर्ध्वमारुतेन
ūrdhvamārutena
|
ऊर्ध्वमारुताभ्याम्
ūrdhvamārutābhyām
|
ऊर्ध्वमारुतैः
ūrdhvamārutaiḥ
|
Dativo |
ऊर्ध्वमारुताय
ūrdhvamārutāya
|
ऊर्ध्वमारुताभ्याम्
ūrdhvamārutābhyām
|
ऊर्ध्वमारुतेभ्यः
ūrdhvamārutebhyaḥ
|
Ablativo |
ऊर्ध्वमारुतात्
ūrdhvamārutāt
|
ऊर्ध्वमारुताभ्याम्
ūrdhvamārutābhyām
|
ऊर्ध्वमारुतेभ्यः
ūrdhvamārutebhyaḥ
|
Genitivo |
ऊर्ध्वमारुतस्य
ūrdhvamārutasya
|
ऊर्ध्वमारुतयोः
ūrdhvamārutayoḥ
|
ऊर्ध्वमारुतानाम्
ūrdhvamārutānām
|
Locativo |
ऊर्ध्वमारुते
ūrdhvamārute
|
ऊर्ध्वमारुतयोः
ūrdhvamārutayoḥ
|
ऊर्ध्वमारुतेषु
ūrdhvamāruteṣu
|