Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वमुखा ūrdhvamukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वमुखा ūrdhvamukhā
ऊर्ध्वमुखे ūrdhvamukhe
ऊर्ध्वमुखाः ūrdhvamukhāḥ
Vocative ऊर्ध्वमुखे ūrdhvamukhe
ऊर्ध्वमुखे ūrdhvamukhe
ऊर्ध्वमुखाः ūrdhvamukhāḥ
Accusative ऊर्ध्वमुखाम् ūrdhvamukhām
ऊर्ध्वमुखे ūrdhvamukhe
ऊर्ध्वमुखाः ūrdhvamukhāḥ
Instrumental ऊर्ध्वमुखया ūrdhvamukhayā
ऊर्ध्वमुखाभ्याम् ūrdhvamukhābhyām
ऊर्ध्वमुखाभिः ūrdhvamukhābhiḥ
Dative ऊर्ध्वमुखायै ūrdhvamukhāyai
ऊर्ध्वमुखाभ्याम् ūrdhvamukhābhyām
ऊर्ध्वमुखाभ्यः ūrdhvamukhābhyaḥ
Ablative ऊर्ध्वमुखायाः ūrdhvamukhāyāḥ
ऊर्ध्वमुखाभ्याम् ūrdhvamukhābhyām
ऊर्ध्वमुखाभ्यः ūrdhvamukhābhyaḥ
Genitive ऊर्ध्वमुखायाः ūrdhvamukhāyāḥ
ऊर्ध्वमुखयोः ūrdhvamukhayoḥ
ऊर्ध्वमुखानाम् ūrdhvamukhānām
Locative ऊर्ध्वमुखायाम् ūrdhvamukhāyām
ऊर्ध्वमुखयोः ūrdhvamukhayoḥ
ऊर्ध्वमुखासु ūrdhvamukhāsu