| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमुखा
ūrdhvamukhā
|
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखाः
ūrdhvamukhāḥ
|
Vocativo |
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखाः
ūrdhvamukhāḥ
|
Acusativo |
ऊर्ध्वमुखाम्
ūrdhvamukhām
|
ऊर्ध्वमुखे
ūrdhvamukhe
|
ऊर्ध्वमुखाः
ūrdhvamukhāḥ
|
Instrumental |
ऊर्ध्वमुखया
ūrdhvamukhayā
|
ऊर्ध्वमुखाभ्याम्
ūrdhvamukhābhyām
|
ऊर्ध्वमुखाभिः
ūrdhvamukhābhiḥ
|
Dativo |
ऊर्ध्वमुखायै
ūrdhvamukhāyai
|
ऊर्ध्वमुखाभ्याम्
ūrdhvamukhābhyām
|
ऊर्ध्वमुखाभ्यः
ūrdhvamukhābhyaḥ
|
Ablativo |
ऊर्ध्वमुखायाः
ūrdhvamukhāyāḥ
|
ऊर्ध्वमुखाभ्याम्
ūrdhvamukhābhyām
|
ऊर्ध्वमुखाभ्यः
ūrdhvamukhābhyaḥ
|
Genitivo |
ऊर्ध्वमुखायाः
ūrdhvamukhāyāḥ
|
ऊर्ध्वमुखयोः
ūrdhvamukhayoḥ
|
ऊर्ध्वमुखानाम्
ūrdhvamukhānām
|
Locativo |
ऊर्ध्वमुखायाम्
ūrdhvamukhāyām
|
ऊर्ध्वमुखयोः
ūrdhvamukhayoḥ
|
ऊर्ध्वमुखासु
ūrdhvamukhāsu
|