| Singular | Dual | Plural |
Nominative |
ऊर्ध्वलिङ्गिनी
ūrdhvaliṅginī
|
ऊर्ध्वलिङ्गिन्यौ
ūrdhvaliṅginyau
|
ऊर्ध्वलिङ्गिन्यः
ūrdhvaliṅginyaḥ
|
Vocative |
ऊर्ध्वलिङ्गिनि
ūrdhvaliṅgini
|
ऊर्ध्वलिङ्गिन्यौ
ūrdhvaliṅginyau
|
ऊर्ध्वलिङ्गिन्यः
ūrdhvaliṅginyaḥ
|
Accusative |
ऊर्ध्वलिङ्गिनीम्
ūrdhvaliṅginīm
|
ऊर्ध्वलिङ्गिन्यौ
ūrdhvaliṅginyau
|
ऊर्ध्वलिङ्गिनीः
ūrdhvaliṅginīḥ
|
Instrumental |
ऊर्ध्वलिङ्गिन्या
ūrdhvaliṅginyā
|
ऊर्ध्वलिङ्गिनीभ्याम्
ūrdhvaliṅginībhyām
|
ऊर्ध्वलिङ्गिनीभिः
ūrdhvaliṅginībhiḥ
|
Dative |
ऊर्ध्वलिङ्गिन्यै
ūrdhvaliṅginyai
|
ऊर्ध्वलिङ्गिनीभ्याम्
ūrdhvaliṅginībhyām
|
ऊर्ध्वलिङ्गिनीभ्यः
ūrdhvaliṅginībhyaḥ
|
Ablative |
ऊर्ध्वलिङ्गिन्याः
ūrdhvaliṅginyāḥ
|
ऊर्ध्वलिङ्गिनीभ्याम्
ūrdhvaliṅginībhyām
|
ऊर्ध्वलिङ्गिनीभ्यः
ūrdhvaliṅginībhyaḥ
|
Genitive |
ऊर्ध्वलिङ्गिन्याः
ūrdhvaliṅginyāḥ
|
ऊर्ध्वलिङ्गिन्योः
ūrdhvaliṅginyoḥ
|
ऊर्ध्वलिङ्गिनीनाम्
ūrdhvaliṅginīnām
|
Locative |
ऊर्ध्वलिङ्गिन्याम्
ūrdhvaliṅginyām
|
ऊर्ध्वलिङ्गिन्योः
ūrdhvaliṅginyoḥ
|
ऊर्ध्वलिङ्गिनीषु
ūrdhvaliṅginīṣu
|