Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्ववास्य ūrdhvavāsya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्ववास्यम् ūrdhvavāsyam
ऊर्ध्ववास्ये ūrdhvavāsye
ऊर्ध्ववास्यानि ūrdhvavāsyāni
Vocative ऊर्ध्ववास्य ūrdhvavāsya
ऊर्ध्ववास्ये ūrdhvavāsye
ऊर्ध्ववास्यानि ūrdhvavāsyāni
Accusative ऊर्ध्ववास्यम् ūrdhvavāsyam
ऊर्ध्ववास्ये ūrdhvavāsye
ऊर्ध्ववास्यानि ūrdhvavāsyāni
Instrumental ऊर्ध्ववास्येन ūrdhvavāsyena
ऊर्ध्ववास्याभ्याम् ūrdhvavāsyābhyām
ऊर्ध्ववास्यैः ūrdhvavāsyaiḥ
Dative ऊर्ध्ववास्याय ūrdhvavāsyāya
ऊर्ध्ववास्याभ्याम् ūrdhvavāsyābhyām
ऊर्ध्ववास्येभ्यः ūrdhvavāsyebhyaḥ
Ablative ऊर्ध्ववास्यात् ūrdhvavāsyāt
ऊर्ध्ववास्याभ्याम् ūrdhvavāsyābhyām
ऊर्ध्ववास्येभ्यः ūrdhvavāsyebhyaḥ
Genitive ऊर्ध्ववास्यस्य ūrdhvavāsyasya
ऊर्ध्ववास्ययोः ūrdhvavāsyayoḥ
ऊर्ध्ववास्यानाम् ūrdhvavāsyānām
Locative ऊर्ध्ववास्ये ūrdhvavāsye
ऊर्ध्ववास्ययोः ūrdhvavāsyayoḥ
ऊर्ध्ववास्येषु ūrdhvavāsyeṣu