| Singular | Dual | Plural |
Nominativo |
ऊर्ध्ववास्यम्
ūrdhvavāsyam
|
ऊर्ध्ववास्ये
ūrdhvavāsye
|
ऊर्ध्ववास्यानि
ūrdhvavāsyāni
|
Vocativo |
ऊर्ध्ववास्य
ūrdhvavāsya
|
ऊर्ध्ववास्ये
ūrdhvavāsye
|
ऊर्ध्ववास्यानि
ūrdhvavāsyāni
|
Acusativo |
ऊर्ध्ववास्यम्
ūrdhvavāsyam
|
ऊर्ध्ववास्ये
ūrdhvavāsye
|
ऊर्ध्ववास्यानि
ūrdhvavāsyāni
|
Instrumental |
ऊर्ध्ववास्येन
ūrdhvavāsyena
|
ऊर्ध्ववास्याभ्याम्
ūrdhvavāsyābhyām
|
ऊर्ध्ववास्यैः
ūrdhvavāsyaiḥ
|
Dativo |
ऊर्ध्ववास्याय
ūrdhvavāsyāya
|
ऊर्ध्ववास्याभ्याम्
ūrdhvavāsyābhyām
|
ऊर्ध्ववास्येभ्यः
ūrdhvavāsyebhyaḥ
|
Ablativo |
ऊर्ध्ववास्यात्
ūrdhvavāsyāt
|
ऊर्ध्ववास्याभ्याम्
ūrdhvavāsyābhyām
|
ऊर्ध्ववास्येभ्यः
ūrdhvavāsyebhyaḥ
|
Genitivo |
ऊर्ध्ववास्यस्य
ūrdhvavāsyasya
|
ऊर्ध्ववास्ययोः
ūrdhvavāsyayoḥ
|
ऊर्ध्ववास्यानाम्
ūrdhvavāsyānām
|
Locativo |
ऊर्ध्ववास्ये
ūrdhvavāsye
|
ऊर्ध्ववास्ययोः
ūrdhvavāsyayoḥ
|
ऊर्ध्ववास्येषु
ūrdhvavāsyeṣu
|