| Singular | Dual | Plural |
Nominative |
ऊर्ध्वसान्वी
ūrdhvasānvī
|
ऊर्ध्वसान्व्यौ
ūrdhvasānvyau
|
ऊर्ध्वसान्व्यः
ūrdhvasānvyaḥ
|
Vocative |
ऊर्ध्वसान्वि
ūrdhvasānvi
|
ऊर्ध्वसान्व्यौ
ūrdhvasānvyau
|
ऊर्ध्वसान्व्यः
ūrdhvasānvyaḥ
|
Accusative |
ऊर्ध्वसान्वीम्
ūrdhvasānvīm
|
ऊर्ध्वसान्व्यौ
ūrdhvasānvyau
|
ऊर्ध्वसान्वीः
ūrdhvasānvīḥ
|
Instrumental |
ऊर्ध्वसान्व्या
ūrdhvasānvyā
|
ऊर्ध्वसान्वीभ्याम्
ūrdhvasānvībhyām
|
ऊर्ध्वसान्वीभिः
ūrdhvasānvībhiḥ
|
Dative |
ऊर्ध्वसान्व्यै
ūrdhvasānvyai
|
ऊर्ध्वसान्वीभ्याम्
ūrdhvasānvībhyām
|
ऊर्ध्वसान्वीभ्यः
ūrdhvasānvībhyaḥ
|
Ablative |
ऊर्ध्वसान्व्याः
ūrdhvasānvyāḥ
|
ऊर्ध्वसान्वीभ्याम्
ūrdhvasānvībhyām
|
ऊर्ध्वसान्वीभ्यः
ūrdhvasānvībhyaḥ
|
Genitive |
ऊर्ध्वसान्व्याः
ūrdhvasānvyāḥ
|
ऊर्ध्वसान्व्योः
ūrdhvasānvyoḥ
|
ऊर्ध्वसान्वीनाम्
ūrdhvasānvīnām
|
Locative |
ऊर्ध्वसान्व्याम्
ūrdhvasānvyām
|
ऊर्ध्वसान्व्योः
ūrdhvasānvyoḥ
|
ऊर्ध्वसान्वीषु
ūrdhvasānvīṣu
|