Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वस्थिति ūrdhvasthiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वस्थितिः ūrdhvasthitiḥ
ऊर्ध्वस्थिती ūrdhvasthitī
ऊर्ध्वस्थितयः ūrdhvasthitayaḥ
Vocative ऊर्ध्वस्थिते ūrdhvasthite
ऊर्ध्वस्थिती ūrdhvasthitī
ऊर्ध्वस्थितयः ūrdhvasthitayaḥ
Accusative ऊर्ध्वस्थितिम् ūrdhvasthitim
ऊर्ध्वस्थिती ūrdhvasthitī
ऊर्ध्वस्थितीः ūrdhvasthitīḥ
Instrumental ऊर्ध्वस्थित्या ūrdhvasthityā
ऊर्ध्वस्थितिभ्याम् ūrdhvasthitibhyām
ऊर्ध्वस्थितिभिः ūrdhvasthitibhiḥ
Dative ऊर्ध्वस्थितये ūrdhvasthitaye
ऊर्ध्वस्थित्यै ūrdhvasthityai
ऊर्ध्वस्थितिभ्याम् ūrdhvasthitibhyām
ऊर्ध्वस्थितिभ्यः ūrdhvasthitibhyaḥ
Ablative ऊर्ध्वस्थितेः ūrdhvasthiteḥ
ऊर्ध्वस्थित्याः ūrdhvasthityāḥ
ऊर्ध्वस्थितिभ्याम् ūrdhvasthitibhyām
ऊर्ध्वस्थितिभ्यः ūrdhvasthitibhyaḥ
Genitive ऊर्ध्वस्थितेः ūrdhvasthiteḥ
ऊर्ध्वस्थित्याः ūrdhvasthityāḥ
ऊर्ध्वस्थित्योः ūrdhvasthityoḥ
ऊर्ध्वस्थितीनाम् ūrdhvasthitīnām
Locative ऊर्ध्वस्थितौ ūrdhvasthitau
ऊर्ध्वस्थित्याम् ūrdhvasthityām
ऊर्ध्वस्थित्योः ūrdhvasthityoḥ
ऊर्ध्वस्थितिषु ūrdhvasthitiṣu