Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वस्थितिः
ūrdhvasthitiḥ |
ऊर्ध्वस्थिती
ūrdhvasthitī |
ऊर्ध्वस्थितयः
ūrdhvasthitayaḥ |
Vocativo |
ऊर्ध्वस्थिते
ūrdhvasthite |
ऊर्ध्वस्थिती
ūrdhvasthitī |
ऊर्ध्वस्थितयः
ūrdhvasthitayaḥ |
Acusativo |
ऊर्ध्वस्थितिम्
ūrdhvasthitim |
ऊर्ध्वस्थिती
ūrdhvasthitī |
ऊर्ध्वस्थितीः
ūrdhvasthitīḥ |
Instrumental |
ऊर्ध्वस्थित्या
ūrdhvasthityā |
ऊर्ध्वस्थितिभ्याम्
ūrdhvasthitibhyām |
ऊर्ध्वस्थितिभिः
ūrdhvasthitibhiḥ |
Dativo |
ऊर्ध्वस्थितये
ūrdhvasthitaye ऊर्ध्वस्थित्यै ūrdhvasthityai |
ऊर्ध्वस्थितिभ्याम्
ūrdhvasthitibhyām |
ऊर्ध्वस्थितिभ्यः
ūrdhvasthitibhyaḥ |
Ablativo |
ऊर्ध्वस्थितेः
ūrdhvasthiteḥ ऊर्ध्वस्थित्याः ūrdhvasthityāḥ |
ऊर्ध्वस्थितिभ्याम्
ūrdhvasthitibhyām |
ऊर्ध्वस्थितिभ्यः
ūrdhvasthitibhyaḥ |
Genitivo |
ऊर्ध्वस्थितेः
ūrdhvasthiteḥ ऊर्ध्वस्थित्याः ūrdhvasthityāḥ |
ऊर्ध्वस्थित्योः
ūrdhvasthityoḥ |
ऊर्ध्वस्थितीनाम्
ūrdhvasthitīnām |
Locativo |
ऊर्ध्वस्थितौ
ūrdhvasthitau ऊर्ध्वस्थित्याम् ūrdhvasthityām |
ऊर्ध्वस्थित्योः
ūrdhvasthityoḥ |
ऊर्ध्वस्थितिषु
ūrdhvasthitiṣu |