| Singular | Dual | Plural |
Nominative |
ऊर्ध्वोच्छ्वासिनी
ūrdhvocchvāsinī
|
ऊर्ध्वोच्छ्वासिन्यौ
ūrdhvocchvāsinyau
|
ऊर्ध्वोच्छ्वासिन्यः
ūrdhvocchvāsinyaḥ
|
Vocative |
ऊर्ध्वोच्छ्वासिनि
ūrdhvocchvāsini
|
ऊर्ध्वोच्छ्वासिन्यौ
ūrdhvocchvāsinyau
|
ऊर्ध्वोच्छ्वासिन्यः
ūrdhvocchvāsinyaḥ
|
Accusative |
ऊर्ध्वोच्छ्वासिनीम्
ūrdhvocchvāsinīm
|
ऊर्ध्वोच्छ्वासिन्यौ
ūrdhvocchvāsinyau
|
ऊर्ध्वोच्छ्वासिनीः
ūrdhvocchvāsinīḥ
|
Instrumental |
ऊर्ध्वोच्छ्वासिन्या
ūrdhvocchvāsinyā
|
ऊर्ध्वोच्छ्वासिनीभ्याम्
ūrdhvocchvāsinībhyām
|
ऊर्ध्वोच्छ्वासिनीभिः
ūrdhvocchvāsinībhiḥ
|
Dative |
ऊर्ध्वोच्छ्वासिन्यै
ūrdhvocchvāsinyai
|
ऊर्ध्वोच्छ्वासिनीभ्याम्
ūrdhvocchvāsinībhyām
|
ऊर्ध्वोच्छ्वासिनीभ्यः
ūrdhvocchvāsinībhyaḥ
|
Ablative |
ऊर्ध्वोच्छ्वासिन्याः
ūrdhvocchvāsinyāḥ
|
ऊर्ध्वोच्छ्वासिनीभ्याम्
ūrdhvocchvāsinībhyām
|
ऊर्ध्वोच्छ्वासिनीभ्यः
ūrdhvocchvāsinībhyaḥ
|
Genitive |
ऊर्ध्वोच्छ्वासिन्याः
ūrdhvocchvāsinyāḥ
|
ऊर्ध्वोच्छ्वासिन्योः
ūrdhvocchvāsinyoḥ
|
ऊर्ध्वोच्छ्वासिनीनाम्
ūrdhvocchvāsinīnām
|
Locative |
ऊर्ध्वोच्छ्वासिन्याम्
ūrdhvocchvāsinyām
|
ऊर्ध्वोच्छ्वासिन्योः
ūrdhvocchvāsinyoḥ
|
ऊर्ध्वोच्छ्वासिनीषु
ūrdhvocchvāsinīṣu
|