Sanskrit tools

Sanskrit declension


Declension of ऋग्गाथा ṛggāthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋग्गाथा ṛggāthā
ऋग्गाथे ṛggāthe
ऋग्गाथाः ṛggāthāḥ
Vocative ऋग्गाथे ṛggāthe
ऋग्गाथे ṛggāthe
ऋग्गाथाः ṛggāthāḥ
Accusative ऋग्गाथाम् ṛggāthām
ऋग्गाथे ṛggāthe
ऋग्गाथाः ṛggāthāḥ
Instrumental ऋग्गाथया ṛggāthayā
ऋग्गाथाभ्याम् ṛggāthābhyām
ऋग्गाथाभिः ṛggāthābhiḥ
Dative ऋग्गाथायै ṛggāthāyai
ऋग्गाथाभ्याम् ṛggāthābhyām
ऋग्गाथाभ्यः ṛggāthābhyaḥ
Ablative ऋग्गाथायाः ṛggāthāyāḥ
ऋग्गाथाभ्याम् ṛggāthābhyām
ऋग्गाथाभ्यः ṛggāthābhyaḥ
Genitive ऋग्गाथायाः ṛggāthāyāḥ
ऋग्गाथयोः ṛggāthayoḥ
ऋग्गाथानाम् ṛggāthānām
Locative ऋग्गाथायाम् ṛggāthāyām
ऋग्गाथयोः ṛggāthayoḥ
ऋग्गाथासु ṛggāthāsu