| Singular | Dual | Plural | |
| Nominativo |
ऋग्गाथा
ṛggāthā |
ऋग्गाथे
ṛggāthe |
ऋग्गाथाः
ṛggāthāḥ |
| Vocativo |
ऋग्गाथे
ṛggāthe |
ऋग्गाथे
ṛggāthe |
ऋग्गाथाः
ṛggāthāḥ |
| Acusativo |
ऋग्गाथाम्
ṛggāthām |
ऋग्गाथे
ṛggāthe |
ऋग्गाथाः
ṛggāthāḥ |
| Instrumental |
ऋग्गाथया
ṛggāthayā |
ऋग्गाथाभ्याम्
ṛggāthābhyām |
ऋग्गाथाभिः
ṛggāthābhiḥ |
| Dativo |
ऋग्गाथायै
ṛggāthāyai |
ऋग्गाथाभ्याम्
ṛggāthābhyām |
ऋग्गाथाभ्यः
ṛggāthābhyaḥ |
| Ablativo |
ऋग्गाथायाः
ṛggāthāyāḥ |
ऋग्गाथाभ्याम्
ṛggāthābhyām |
ऋग्गाथाभ्यः
ṛggāthābhyaḥ |
| Genitivo |
ऋग्गाथायाः
ṛggāthāyāḥ |
ऋग्गाथयोः
ṛggāthayoḥ |
ऋग्गाथानाम्
ṛggāthānām |
| Locativo |
ऋग्गाथायाम्
ṛggāthāyām |
ऋग्गाथयोः
ṛggāthayoḥ |
ऋग्गाथासु
ṛggāthāsu |