Sanskrit tools

Sanskrit declension


Declension of ऋग्मिनी ṛgminī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋग्मिनी ṛgminī
ऋग्मिन्यौ ṛgminyau
ऋग्मिन्यः ṛgminyaḥ
Vocative ऋग्मिनि ṛgmini
ऋग्मिन्यौ ṛgminyau
ऋग्मिन्यः ṛgminyaḥ
Accusative ऋग्मिनीम् ṛgminīm
ऋग्मिन्यौ ṛgminyau
ऋग्मिनीः ṛgminīḥ
Instrumental ऋग्मिन्या ṛgminyā
ऋग्मिनीभ्याम् ṛgminībhyām
ऋग्मिनीभिः ṛgminībhiḥ
Dative ऋग्मिन्यै ṛgminyai
ऋग्मिनीभ्याम् ṛgminībhyām
ऋग्मिनीभ्यः ṛgminībhyaḥ
Ablative ऋग्मिन्याः ṛgminyāḥ
ऋग्मिनीभ्याम् ṛgminībhyām
ऋग्मिनीभ्यः ṛgminībhyaḥ
Genitive ऋग्मिन्याः ṛgminyāḥ
ऋग्मिन्योः ṛgminyoḥ
ऋग्मिनीनाम् ṛgminīnām
Locative ऋग्मिन्याम् ṛgminyām
ऋग्मिन्योः ṛgminyoḥ
ऋग्मिनीषु ṛgminīṣu