| Singular | Dual | Plural | |
| Nominative |
ऋणग्रहम्
ṛṇagraham |
ऋणग्रहे
ṛṇagrahe |
ऋणग्रहाणि
ṛṇagrahāṇi |
| Vocative |
ऋणग्रह
ṛṇagraha |
ऋणग्रहे
ṛṇagrahe |
ऋणग्रहाणि
ṛṇagrahāṇi |
| Accusative |
ऋणग्रहम्
ṛṇagraham |
ऋणग्रहे
ṛṇagrahe |
ऋणग्रहाणि
ṛṇagrahāṇi |
| Instrumental |
ऋणग्रहेण
ṛṇagraheṇa |
ऋणग्रहाभ्याम्
ṛṇagrahābhyām |
ऋणग्रहैः
ṛṇagrahaiḥ |
| Dative |
ऋणग्रहाय
ṛṇagrahāya |
ऋणग्रहाभ्याम्
ṛṇagrahābhyām |
ऋणग्रहेभ्यः
ṛṇagrahebhyaḥ |
| Ablative |
ऋणग्रहात्
ṛṇagrahāt |
ऋणग्रहाभ्याम्
ṛṇagrahābhyām |
ऋणग्रहेभ्यः
ṛṇagrahebhyaḥ |
| Genitive |
ऋणग्रहस्य
ṛṇagrahasya |
ऋणग्रहयोः
ṛṇagrahayoḥ |
ऋणग्रहाणाम्
ṛṇagrahāṇām |
| Locative |
ऋणग्रहे
ṛṇagrahe |
ऋणग्रहयोः
ṛṇagrahayoḥ |
ऋणग्रहेषु
ṛṇagraheṣu |