Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋणग्रह ṛṇagraha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋणग्रहम् ṛṇagraham
ऋणग्रहे ṛṇagrahe
ऋणग्रहाणि ṛṇagrahāṇi
Vocativo ऋणग्रह ṛṇagraha
ऋणग्रहे ṛṇagrahe
ऋणग्रहाणि ṛṇagrahāṇi
Acusativo ऋणग्रहम् ṛṇagraham
ऋणग्रहे ṛṇagrahe
ऋणग्रहाणि ṛṇagrahāṇi
Instrumental ऋणग्रहेण ṛṇagraheṇa
ऋणग्रहाभ्याम् ṛṇagrahābhyām
ऋणग्रहैः ṛṇagrahaiḥ
Dativo ऋणग्रहाय ṛṇagrahāya
ऋणग्रहाभ्याम् ṛṇagrahābhyām
ऋणग्रहेभ्यः ṛṇagrahebhyaḥ
Ablativo ऋणग्रहात् ṛṇagrahāt
ऋणग्रहाभ्याम् ṛṇagrahābhyām
ऋणग्रहेभ्यः ṛṇagrahebhyaḥ
Genitivo ऋणग्रहस्य ṛṇagrahasya
ऋणग्रहयोः ṛṇagrahayoḥ
ऋणग्रहाणाम् ṛṇagrahāṇām
Locativo ऋणग्रहे ṛṇagrahe
ऋणग्रहयोः ṛṇagrahayoḥ
ऋणग्रहेषु ṛṇagraheṣu