Singular | Dual | Plural | |
Nominative |
ऋणंचयः
ṛṇaṁcayaḥ |
ऋणंचयौ
ṛṇaṁcayau |
ऋणंचयाः
ṛṇaṁcayāḥ |
Vocative |
ऋणंचय
ṛṇaṁcaya |
ऋणंचयौ
ṛṇaṁcayau |
ऋणंचयाः
ṛṇaṁcayāḥ |
Accusative |
ऋणंचयम्
ṛṇaṁcayam |
ऋणंचयौ
ṛṇaṁcayau |
ऋणंचयान्
ṛṇaṁcayān |
Instrumental |
ऋणंचयेन
ṛṇaṁcayena |
ऋणंचयाभ्याम्
ṛṇaṁcayābhyām |
ऋणंचयैः
ṛṇaṁcayaiḥ |
Dative |
ऋणंचयाय
ṛṇaṁcayāya |
ऋणंचयाभ्याम्
ṛṇaṁcayābhyām |
ऋणंचयेभ्यः
ṛṇaṁcayebhyaḥ |
Ablative |
ऋणंचयात्
ṛṇaṁcayāt |
ऋणंचयाभ्याम्
ṛṇaṁcayābhyām |
ऋणंचयेभ्यः
ṛṇaṁcayebhyaḥ |
Genitive |
ऋणंचयस्य
ṛṇaṁcayasya |
ऋणंचययोः
ṛṇaṁcayayoḥ |
ऋणंचयानाम्
ṛṇaṁcayānām |
Locative |
ऋणंचये
ṛṇaṁcaye |
ऋणंचययोः
ṛṇaṁcayayoḥ |
ऋणंचयेषु
ṛṇaṁcayeṣu |