Singular | Dual | Plural | |
Nominativo |
ऋणंचयः
ṛṇaṁcayaḥ |
ऋणंचयौ
ṛṇaṁcayau |
ऋणंचयाः
ṛṇaṁcayāḥ |
Vocativo |
ऋणंचय
ṛṇaṁcaya |
ऋणंचयौ
ṛṇaṁcayau |
ऋणंचयाः
ṛṇaṁcayāḥ |
Acusativo |
ऋणंचयम्
ṛṇaṁcayam |
ऋणंचयौ
ṛṇaṁcayau |
ऋणंचयान्
ṛṇaṁcayān |
Instrumental |
ऋणंचयेन
ṛṇaṁcayena |
ऋणंचयाभ्याम्
ṛṇaṁcayābhyām |
ऋणंचयैः
ṛṇaṁcayaiḥ |
Dativo |
ऋणंचयाय
ṛṇaṁcayāya |
ऋणंचयाभ्याम्
ṛṇaṁcayābhyām |
ऋणंचयेभ्यः
ṛṇaṁcayebhyaḥ |
Ablativo |
ऋणंचयात्
ṛṇaṁcayāt |
ऋणंचयाभ्याम्
ṛṇaṁcayābhyām |
ऋणंचयेभ्यः
ṛṇaṁcayebhyaḥ |
Genitivo |
ऋणंचयस्य
ṛṇaṁcayasya |
ऋणंचययोः
ṛṇaṁcayayoḥ |
ऋणंचयानाम्
ṛṇaṁcayānām |
Locativo |
ऋणंचये
ṛṇaṁcaye |
ऋणंचययोः
ṛṇaṁcayayoḥ |
ऋणंचयेषु
ṛṇaṁcayeṣu |