Singular | Dual | Plural | |
Nominative |
ऋणता
ṛṇatā |
ऋणते
ṛṇate |
ऋणताः
ṛṇatāḥ |
Vocative |
ऋणते
ṛṇate |
ऋणते
ṛṇate |
ऋणताः
ṛṇatāḥ |
Accusative |
ऋणताम्
ṛṇatām |
ऋणते
ṛṇate |
ऋणताः
ṛṇatāḥ |
Instrumental |
ऋणतया
ṛṇatayā |
ऋणताभ्याम्
ṛṇatābhyām |
ऋणताभिः
ṛṇatābhiḥ |
Dative |
ऋणतायै
ṛṇatāyai |
ऋणताभ्याम्
ṛṇatābhyām |
ऋणताभ्यः
ṛṇatābhyaḥ |
Ablative |
ऋणतायाः
ṛṇatāyāḥ |
ऋणताभ्याम्
ṛṇatābhyām |
ऋणताभ्यः
ṛṇatābhyaḥ |
Genitive |
ऋणतायाः
ṛṇatāyāḥ |
ऋणतयोः
ṛṇatayoḥ |
ऋणतानाम्
ṛṇatānām |
Locative |
ऋणतायाम्
ṛṇatāyām |
ऋणतयोः
ṛṇatayoḥ |
ऋणतासु
ṛṇatāsu |