Singular | Dual | Plural | |
Nominativo |
ऋणता
ṛṇatā |
ऋणते
ṛṇate |
ऋणताः
ṛṇatāḥ |
Vocativo |
ऋणते
ṛṇate |
ऋणते
ṛṇate |
ऋणताः
ṛṇatāḥ |
Acusativo |
ऋणताम्
ṛṇatām |
ऋणते
ṛṇate |
ऋणताः
ṛṇatāḥ |
Instrumental |
ऋणतया
ṛṇatayā |
ऋणताभ्याम्
ṛṇatābhyām |
ऋणताभिः
ṛṇatābhiḥ |
Dativo |
ऋणतायै
ṛṇatāyai |
ऋणताभ्याम्
ṛṇatābhyām |
ऋणताभ्यः
ṛṇatābhyaḥ |
Ablativo |
ऋणतायाः
ṛṇatāyāḥ |
ऋणताभ्याम्
ṛṇatābhyām |
ऋणताभ्यः
ṛṇatābhyaḥ |
Genitivo |
ऋणतायाः
ṛṇatāyāḥ |
ऋणतयोः
ṛṇatayoḥ |
ऋणतानाम्
ṛṇatānām |
Locativo |
ऋणतायाम्
ṛṇatāyām |
ऋणतयोः
ṛṇatayoḥ |
ऋणतासु
ṛṇatāsu |