Singular | Dual | Plural | |
Nominative |
ऋणदाता
ṛṇadātā |
ऋणदातारौ
ṛṇadātārau |
ऋणदातारः
ṛṇadātāraḥ |
Vocative |
ऋणदातः
ṛṇadātaḥ |
ऋणदातारौ
ṛṇadātārau |
ऋणदातारः
ṛṇadātāraḥ |
Accusative |
ऋणदातारम्
ṛṇadātāram |
ऋणदातारौ
ṛṇadātārau |
ऋणदातॄन्
ṛṇadātṝn |
Instrumental |
ऋणदात्रा
ṛṇadātrā |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभिः
ṛṇadātṛbhiḥ |
Dative |
ऋणदात्रे
ṛṇadātre |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभ्यः
ṛṇadātṛbhyaḥ |
Ablative |
ऋणदातुः
ṛṇadātuḥ |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभ्यः
ṛṇadātṛbhyaḥ |
Genitive |
ऋणदातुः
ṛṇadātuḥ |
ऋणदात्रोः
ṛṇadātroḥ |
ऋणदातॄणाम्
ṛṇadātṝṇām |
Locative |
ऋणदातरि
ṛṇadātari |
ऋणदात्रोः
ṛṇadātroḥ |
ऋणदातृषु
ṛṇadātṛṣu |