Singular | Dual | Plural | |
Nominativo |
ऋणदाता
ṛṇadātā |
ऋणदातारौ
ṛṇadātārau |
ऋणदातारः
ṛṇadātāraḥ |
Vocativo |
ऋणदातः
ṛṇadātaḥ |
ऋणदातारौ
ṛṇadātārau |
ऋणदातारः
ṛṇadātāraḥ |
Acusativo |
ऋणदातारम्
ṛṇadātāram |
ऋणदातारौ
ṛṇadātārau |
ऋणदातॄन्
ṛṇadātṝn |
Instrumental |
ऋणदात्रा
ṛṇadātrā |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभिः
ṛṇadātṛbhiḥ |
Dativo |
ऋणदात्रे
ṛṇadātre |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभ्यः
ṛṇadātṛbhyaḥ |
Ablativo |
ऋणदातुः
ṛṇadātuḥ |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभ्यः
ṛṇadātṛbhyaḥ |
Genitivo |
ऋणदातुः
ṛṇadātuḥ |
ऋणदात्रोः
ṛṇadātroḥ |
ऋणदातॄणाम्
ṛṇadātṝṇām |
Locativo |
ऋणदातरि
ṛṇadātari |
ऋणदात्रोः
ṛṇadātroḥ |
ऋणदातृषु
ṛṇadātṛṣu |