Sanskrit tools

Sanskrit declension


Declension of ऋणदास ṛṇadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणदासः ṛṇadāsaḥ
ऋणदासौ ṛṇadāsau
ऋणदासाः ṛṇadāsāḥ
Vocative ऋणदास ṛṇadāsa
ऋणदासौ ṛṇadāsau
ऋणदासाः ṛṇadāsāḥ
Accusative ऋणदासम् ṛṇadāsam
ऋणदासौ ṛṇadāsau
ऋणदासान् ṛṇadāsān
Instrumental ऋणदासेन ṛṇadāsena
ऋणदासाभ्याम् ṛṇadāsābhyām
ऋणदासैः ṛṇadāsaiḥ
Dative ऋणदासाय ṛṇadāsāya
ऋणदासाभ्याम् ṛṇadāsābhyām
ऋणदासेभ्यः ṛṇadāsebhyaḥ
Ablative ऋणदासात् ṛṇadāsāt
ऋणदासाभ्याम् ṛṇadāsābhyām
ऋणदासेभ्यः ṛṇadāsebhyaḥ
Genitive ऋणदासस्य ṛṇadāsasya
ऋणदासयोः ṛṇadāsayoḥ
ऋणदासानाम् ṛṇadāsānām
Locative ऋणदासे ṛṇadāse
ऋणदासयोः ṛṇadāsayoḥ
ऋणदासेषु ṛṇadāseṣu