Singular | Dual | Plural | |
Nominativo |
ऋणदासः
ṛṇadāsaḥ |
ऋणदासौ
ṛṇadāsau |
ऋणदासाः
ṛṇadāsāḥ |
Vocativo |
ऋणदास
ṛṇadāsa |
ऋणदासौ
ṛṇadāsau |
ऋणदासाः
ṛṇadāsāḥ |
Acusativo |
ऋणदासम्
ṛṇadāsam |
ऋणदासौ
ṛṇadāsau |
ऋणदासान्
ṛṇadāsān |
Instrumental |
ऋणदासेन
ṛṇadāsena |
ऋणदासाभ्याम्
ṛṇadāsābhyām |
ऋणदासैः
ṛṇadāsaiḥ |
Dativo |
ऋणदासाय
ṛṇadāsāya |
ऋणदासाभ्याम्
ṛṇadāsābhyām |
ऋणदासेभ्यः
ṛṇadāsebhyaḥ |
Ablativo |
ऋणदासात्
ṛṇadāsāt |
ऋणदासाभ्याम्
ṛṇadāsābhyām |
ऋणदासेभ्यः
ṛṇadāsebhyaḥ |
Genitivo |
ऋणदासस्य
ṛṇadāsasya |
ऋणदासयोः
ṛṇadāsayoḥ |
ऋणदासानाम्
ṛṇadāsānām |
Locativo |
ऋणदासे
ṛṇadāse |
ऋणदासयोः
ṛṇadāsayoḥ |
ऋणदासेषु
ṛṇadāseṣu |