Sanskrit tools

Sanskrit declension


Declension of ऋणभङ्गाध्याय ṛṇabhaṅgādhyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणभङ्गाध्यायः ṛṇabhaṅgādhyāyaḥ
ऋणभङ्गाध्यायौ ṛṇabhaṅgādhyāyau
ऋणभङ्गाध्यायाः ṛṇabhaṅgādhyāyāḥ
Vocative ऋणभङ्गाध्याय ṛṇabhaṅgādhyāya
ऋणभङ्गाध्यायौ ṛṇabhaṅgādhyāyau
ऋणभङ्गाध्यायाः ṛṇabhaṅgādhyāyāḥ
Accusative ऋणभङ्गाध्यायम् ṛṇabhaṅgādhyāyam
ऋणभङ्गाध्यायौ ṛṇabhaṅgādhyāyau
ऋणभङ्गाध्यायान् ṛṇabhaṅgādhyāyān
Instrumental ऋणभङ्गाध्यायेन ṛṇabhaṅgādhyāyena
ऋणभङ्गाध्यायाभ्याम् ṛṇabhaṅgādhyāyābhyām
ऋणभङ्गाध्यायैः ṛṇabhaṅgādhyāyaiḥ
Dative ऋणभङ्गाध्यायाय ṛṇabhaṅgādhyāyāya
ऋणभङ्गाध्यायाभ्याम् ṛṇabhaṅgādhyāyābhyām
ऋणभङ्गाध्यायेभ्यः ṛṇabhaṅgādhyāyebhyaḥ
Ablative ऋणभङ्गाध्यायात् ṛṇabhaṅgādhyāyāt
ऋणभङ्गाध्यायाभ्याम् ṛṇabhaṅgādhyāyābhyām
ऋणभङ्गाध्यायेभ्यः ṛṇabhaṅgādhyāyebhyaḥ
Genitive ऋणभङ्गाध्यायस्य ṛṇabhaṅgādhyāyasya
ऋणभङ्गाध्याययोः ṛṇabhaṅgādhyāyayoḥ
ऋणभङ्गाध्यायानाम् ṛṇabhaṅgādhyāyānām
Locative ऋणभङ्गाध्याये ṛṇabhaṅgādhyāye
ऋणभङ्गाध्याययोः ṛṇabhaṅgādhyāyayoḥ
ऋणभङ्गाध्यायेषु ṛṇabhaṅgādhyāyeṣu