| Singular | Dual | Plural |
Nominative |
ऋणभङ्गाध्यायः
ṛṇabhaṅgādhyāyaḥ
|
ऋणभङ्गाध्यायौ
ṛṇabhaṅgādhyāyau
|
ऋणभङ्गाध्यायाः
ṛṇabhaṅgādhyāyāḥ
|
Vocative |
ऋणभङ्गाध्याय
ṛṇabhaṅgādhyāya
|
ऋणभङ्गाध्यायौ
ṛṇabhaṅgādhyāyau
|
ऋणभङ्गाध्यायाः
ṛṇabhaṅgādhyāyāḥ
|
Accusative |
ऋणभङ्गाध्यायम्
ṛṇabhaṅgādhyāyam
|
ऋणभङ्गाध्यायौ
ṛṇabhaṅgādhyāyau
|
ऋणभङ्गाध्यायान्
ṛṇabhaṅgādhyāyān
|
Instrumental |
ऋणभङ्गाध्यायेन
ṛṇabhaṅgādhyāyena
|
ऋणभङ्गाध्यायाभ्याम्
ṛṇabhaṅgādhyāyābhyām
|
ऋणभङ्गाध्यायैः
ṛṇabhaṅgādhyāyaiḥ
|
Dative |
ऋणभङ्गाध्यायाय
ṛṇabhaṅgādhyāyāya
|
ऋणभङ्गाध्यायाभ्याम्
ṛṇabhaṅgādhyāyābhyām
|
ऋणभङ्गाध्यायेभ्यः
ṛṇabhaṅgādhyāyebhyaḥ
|
Ablative |
ऋणभङ्गाध्यायात्
ṛṇabhaṅgādhyāyāt
|
ऋणभङ्गाध्यायाभ्याम्
ṛṇabhaṅgādhyāyābhyām
|
ऋणभङ्गाध्यायेभ्यः
ṛṇabhaṅgādhyāyebhyaḥ
|
Genitive |
ऋणभङ्गाध्यायस्य
ṛṇabhaṅgādhyāyasya
|
ऋणभङ्गाध्याययोः
ṛṇabhaṅgādhyāyayoḥ
|
ऋणभङ्गाध्यायानाम्
ṛṇabhaṅgādhyāyānām
|
Locative |
ऋणभङ्गाध्याये
ṛṇabhaṅgādhyāye
|
ऋणभङ्गाध्याययोः
ṛṇabhaṅgādhyāyayoḥ
|
ऋणभङ्गाध्यायेषु
ṛṇabhaṅgādhyāyeṣu
|