| Singular | Dual | Plural |
Nominativo |
ऋणभङ्गाध्यायः
ṛṇabhaṅgādhyāyaḥ
|
ऋणभङ्गाध्यायौ
ṛṇabhaṅgādhyāyau
|
ऋणभङ्गाध्यायाः
ṛṇabhaṅgādhyāyāḥ
|
Vocativo |
ऋणभङ्गाध्याय
ṛṇabhaṅgādhyāya
|
ऋणभङ्गाध्यायौ
ṛṇabhaṅgādhyāyau
|
ऋणभङ्गाध्यायाः
ṛṇabhaṅgādhyāyāḥ
|
Acusativo |
ऋणभङ्गाध्यायम्
ṛṇabhaṅgādhyāyam
|
ऋणभङ्गाध्यायौ
ṛṇabhaṅgādhyāyau
|
ऋणभङ्गाध्यायान्
ṛṇabhaṅgādhyāyān
|
Instrumental |
ऋणभङ्गाध्यायेन
ṛṇabhaṅgādhyāyena
|
ऋणभङ्गाध्यायाभ्याम्
ṛṇabhaṅgādhyāyābhyām
|
ऋणभङ्गाध्यायैः
ṛṇabhaṅgādhyāyaiḥ
|
Dativo |
ऋणभङ्गाध्यायाय
ṛṇabhaṅgādhyāyāya
|
ऋणभङ्गाध्यायाभ्याम्
ṛṇabhaṅgādhyāyābhyām
|
ऋणभङ्गाध्यायेभ्यः
ṛṇabhaṅgādhyāyebhyaḥ
|
Ablativo |
ऋणभङ्गाध्यायात्
ṛṇabhaṅgādhyāyāt
|
ऋणभङ्गाध्यायाभ्याम्
ṛṇabhaṅgādhyāyābhyām
|
ऋणभङ्गाध्यायेभ्यः
ṛṇabhaṅgādhyāyebhyaḥ
|
Genitivo |
ऋणभङ्गाध्यायस्य
ṛṇabhaṅgādhyāyasya
|
ऋणभङ्गाध्याययोः
ṛṇabhaṅgādhyāyayoḥ
|
ऋणभङ्गाध्यायानाम्
ṛṇabhaṅgādhyāyānām
|
Locativo |
ऋणभङ्गाध्याये
ṛṇabhaṅgādhyāye
|
ऋणभङ्गाध्याययोः
ṛṇabhaṅgādhyāyayoḥ
|
ऋणभङ्गाध्यायेषु
ṛṇabhaṅgādhyāyeṣu
|