Sanskrit tools

Sanskrit declension


Declension of ऋणमोक्ष ṛṇamokṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणमोक्षः ṛṇamokṣaḥ
ऋणमोक्षौ ṛṇamokṣau
ऋणमोक्षाः ṛṇamokṣāḥ
Vocative ऋणमोक्ष ṛṇamokṣa
ऋणमोक्षौ ṛṇamokṣau
ऋणमोक्षाः ṛṇamokṣāḥ
Accusative ऋणमोक्षम् ṛṇamokṣam
ऋणमोक्षौ ṛṇamokṣau
ऋणमोक्षान् ṛṇamokṣān
Instrumental ऋणमोक्षेण ṛṇamokṣeṇa
ऋणमोक्षाभ्याम् ṛṇamokṣābhyām
ऋणमोक्षैः ṛṇamokṣaiḥ
Dative ऋणमोक्षाय ṛṇamokṣāya
ऋणमोक्षाभ्याम् ṛṇamokṣābhyām
ऋणमोक्षेभ्यः ṛṇamokṣebhyaḥ
Ablative ऋणमोक्षात् ṛṇamokṣāt
ऋणमोक्षाभ्याम् ṛṇamokṣābhyām
ऋणमोक्षेभ्यः ṛṇamokṣebhyaḥ
Genitive ऋणमोक्षस्य ṛṇamokṣasya
ऋणमोक्षयोः ṛṇamokṣayoḥ
ऋणमोक्षाणाम् ṛṇamokṣāṇām
Locative ऋणमोक्षे ṛṇamokṣe
ऋणमोक्षयोः ṛṇamokṣayoḥ
ऋणमोक्षेषु ṛṇamokṣeṣu