| Singular | Dual | Plural |
Nominativo |
ऋणमोक्षः
ṛṇamokṣaḥ
|
ऋणमोक्षौ
ṛṇamokṣau
|
ऋणमोक्षाः
ṛṇamokṣāḥ
|
Vocativo |
ऋणमोक्ष
ṛṇamokṣa
|
ऋणमोक्षौ
ṛṇamokṣau
|
ऋणमोक्षाः
ṛṇamokṣāḥ
|
Acusativo |
ऋणमोक्षम्
ṛṇamokṣam
|
ऋणमोक्षौ
ṛṇamokṣau
|
ऋणमोक्षान्
ṛṇamokṣān
|
Instrumental |
ऋणमोक्षेण
ṛṇamokṣeṇa
|
ऋणमोक्षाभ्याम्
ṛṇamokṣābhyām
|
ऋणमोक्षैः
ṛṇamokṣaiḥ
|
Dativo |
ऋणमोक्षाय
ṛṇamokṣāya
|
ऋणमोक्षाभ्याम्
ṛṇamokṣābhyām
|
ऋणमोक्षेभ्यः
ṛṇamokṣebhyaḥ
|
Ablativo |
ऋणमोक्षात्
ṛṇamokṣāt
|
ऋणमोक्षाभ्याम्
ṛṇamokṣābhyām
|
ऋणमोक्षेभ्यः
ṛṇamokṣebhyaḥ
|
Genitivo |
ऋणमोक्षस्य
ṛṇamokṣasya
|
ऋणमोक्षयोः
ṛṇamokṣayoḥ
|
ऋणमोक्षाणाम्
ṛṇamokṣāṇām
|
Locativo |
ऋणमोक्षे
ṛṇamokṣe
|
ऋणमोक्षयोः
ṛṇamokṣayoḥ
|
ऋणमोक्षेषु
ṛṇamokṣeṣu
|