| Singular | Dual | Plural |
Nominative |
ऋणलेख्यम्
ṛṇalekhyam
|
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्यानि
ṛṇalekhyāni
|
Vocative |
ऋणलेख्य
ṛṇalekhya
|
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्यानि
ṛṇalekhyāni
|
Accusative |
ऋणलेख्यम्
ṛṇalekhyam
|
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्यानि
ṛṇalekhyāni
|
Instrumental |
ऋणलेख्येन
ṛṇalekhyena
|
ऋणलेख्याभ्याम्
ṛṇalekhyābhyām
|
ऋणलेख्यैः
ṛṇalekhyaiḥ
|
Dative |
ऋणलेख्याय
ṛṇalekhyāya
|
ऋणलेख्याभ्याम्
ṛṇalekhyābhyām
|
ऋणलेख्येभ्यः
ṛṇalekhyebhyaḥ
|
Ablative |
ऋणलेख्यात्
ṛṇalekhyāt
|
ऋणलेख्याभ्याम्
ṛṇalekhyābhyām
|
ऋणलेख्येभ्यः
ṛṇalekhyebhyaḥ
|
Genitive |
ऋणलेख्यस्य
ṛṇalekhyasya
|
ऋणलेख्ययोः
ṛṇalekhyayoḥ
|
ऋणलेख्यानाम्
ṛṇalekhyānām
|
Locative |
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्ययोः
ṛṇalekhyayoḥ
|
ऋणलेख्येषु
ṛṇalekhyeṣu
|