Sanskrit tools

Sanskrit declension


Declension of ऋणलेख्य ṛṇalekhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणलेख्यम् ṛṇalekhyam
ऋणलेख्ये ṛṇalekhye
ऋणलेख्यानि ṛṇalekhyāni
Vocative ऋणलेख्य ṛṇalekhya
ऋणलेख्ये ṛṇalekhye
ऋणलेख्यानि ṛṇalekhyāni
Accusative ऋणलेख्यम् ṛṇalekhyam
ऋणलेख्ये ṛṇalekhye
ऋणलेख्यानि ṛṇalekhyāni
Instrumental ऋणलेख्येन ṛṇalekhyena
ऋणलेख्याभ्याम् ṛṇalekhyābhyām
ऋणलेख्यैः ṛṇalekhyaiḥ
Dative ऋणलेख्याय ṛṇalekhyāya
ऋणलेख्याभ्याम् ṛṇalekhyābhyām
ऋणलेख्येभ्यः ṛṇalekhyebhyaḥ
Ablative ऋणलेख्यात् ṛṇalekhyāt
ऋणलेख्याभ्याम् ṛṇalekhyābhyām
ऋणलेख्येभ्यः ṛṇalekhyebhyaḥ
Genitive ऋणलेख्यस्य ṛṇalekhyasya
ऋणलेख्ययोः ṛṇalekhyayoḥ
ऋणलेख्यानाम् ṛṇalekhyānām
Locative ऋणलेख्ये ṛṇalekhye
ऋणलेख्ययोः ṛṇalekhyayoḥ
ऋणलेख्येषु ṛṇalekhyeṣu