| Singular | Dual | Plural |
Nominativo |
ऋणलेख्यम्
ṛṇalekhyam
|
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्यानि
ṛṇalekhyāni
|
Vocativo |
ऋणलेख्य
ṛṇalekhya
|
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्यानि
ṛṇalekhyāni
|
Acusativo |
ऋणलेख्यम्
ṛṇalekhyam
|
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्यानि
ṛṇalekhyāni
|
Instrumental |
ऋणलेख्येन
ṛṇalekhyena
|
ऋणलेख्याभ्याम्
ṛṇalekhyābhyām
|
ऋणलेख्यैः
ṛṇalekhyaiḥ
|
Dativo |
ऋणलेख्याय
ṛṇalekhyāya
|
ऋणलेख्याभ्याम्
ṛṇalekhyābhyām
|
ऋणलेख्येभ्यः
ṛṇalekhyebhyaḥ
|
Ablativo |
ऋणलेख्यात्
ṛṇalekhyāt
|
ऋणलेख्याभ्याम्
ṛṇalekhyābhyām
|
ऋणलेख्येभ्यः
ṛṇalekhyebhyaḥ
|
Genitivo |
ऋणलेख्यस्य
ṛṇalekhyasya
|
ऋणलेख्ययोः
ṛṇalekhyayoḥ
|
ऋणलेख्यानाम्
ṛṇalekhyānām
|
Locativo |
ऋणलेख्ये
ṛṇalekhye
|
ऋणलेख्ययोः
ṛṇalekhyayoḥ
|
ऋणलेख्येषु
ṛṇalekhyeṣu
|