Sanskrit tools

Sanskrit declension


Declension of ऋणवत् ṛṇavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋणवान् ṛṇavān
ऋणवन्तौ ṛṇavantau
ऋणवन्तः ṛṇavantaḥ
Vocative ऋणवन् ṛṇavan
ऋणवन्तौ ṛṇavantau
ऋणवन्तः ṛṇavantaḥ
Accusative ऋणवन्तम् ṛṇavantam
ऋणवन्तौ ṛṇavantau
ऋणवतः ṛṇavataḥ
Instrumental ऋणवता ṛṇavatā
ऋणवद्भ्याम् ṛṇavadbhyām
ऋणवद्भिः ṛṇavadbhiḥ
Dative ऋणवते ṛṇavate
ऋणवद्भ्याम् ṛṇavadbhyām
ऋणवद्भ्यः ṛṇavadbhyaḥ
Ablative ऋणवतः ṛṇavataḥ
ऋणवद्भ्याम् ṛṇavadbhyām
ऋणवद्भ्यः ṛṇavadbhyaḥ
Genitive ऋणवतः ṛṇavataḥ
ऋणवतोः ṛṇavatoḥ
ऋणवताम् ṛṇavatām
Locative ऋणवति ṛṇavati
ऋणवतोः ṛṇavatoḥ
ऋणवत्सु ṛṇavatsu