Singular | Dual | Plural | |
Nominativo |
ऋणवान्
ṛṇavān |
ऋणवन्तौ
ṛṇavantau |
ऋणवन्तः
ṛṇavantaḥ |
Vocativo |
ऋणवन्
ṛṇavan |
ऋणवन्तौ
ṛṇavantau |
ऋणवन्तः
ṛṇavantaḥ |
Acusativo |
ऋणवन्तम्
ṛṇavantam |
ऋणवन्तौ
ṛṇavantau |
ऋणवतः
ṛṇavataḥ |
Instrumental |
ऋणवता
ṛṇavatā |
ऋणवद्भ्याम्
ṛṇavadbhyām |
ऋणवद्भिः
ṛṇavadbhiḥ |
Dativo |
ऋणवते
ṛṇavate |
ऋणवद्भ्याम्
ṛṇavadbhyām |
ऋणवद्भ्यः
ṛṇavadbhyaḥ |
Ablativo |
ऋणवतः
ṛṇavataḥ |
ऋणवद्भ्याम्
ṛṇavadbhyām |
ऋणवद्भ्यः
ṛṇavadbhyaḥ |
Genitivo |
ऋणवतः
ṛṇavataḥ |
ऋणवतोः
ṛṇavatoḥ |
ऋणवताम्
ṛṇavatām |
Locativo |
ऋणवति
ṛṇavati |
ऋणवतोः
ṛṇavatoḥ |
ऋणवत्सु
ṛṇavatsu |