Singular | Dual | Plural | |
Nominative |
ऋणवती
ṛṇavatī |
ऋणवत्यौ
ṛṇavatyau |
ऋणवत्यः
ṛṇavatyaḥ |
Vocative |
ऋणवति
ṛṇavati |
ऋणवत्यौ
ṛṇavatyau |
ऋणवत्यः
ṛṇavatyaḥ |
Accusative |
ऋणवतीम्
ṛṇavatīm |
ऋणवत्यौ
ṛṇavatyau |
ऋणवतीः
ṛṇavatīḥ |
Instrumental |
ऋणवत्या
ṛṇavatyā |
ऋणवतीभ्याम्
ṛṇavatībhyām |
ऋणवतीभिः
ṛṇavatībhiḥ |
Dative |
ऋणवत्यै
ṛṇavatyai |
ऋणवतीभ्याम्
ṛṇavatībhyām |
ऋणवतीभ्यः
ṛṇavatībhyaḥ |
Ablative |
ऋणवत्याः
ṛṇavatyāḥ |
ऋणवतीभ्याम्
ṛṇavatībhyām |
ऋणवतीभ्यः
ṛṇavatībhyaḥ |
Genitive |
ऋणवत्याः
ṛṇavatyāḥ |
ऋणवत्योः
ṛṇavatyoḥ |
ऋणवतीनाम्
ṛṇavatīnām |
Locative |
ऋणवत्याम्
ṛṇavatyām |
ऋणवत्योः
ṛṇavatyoḥ |
ऋणवतीषु
ṛṇavatīṣu |