Sanskrit tools

Sanskrit declension


Declension of ऋणसमुद्धार ṛṇasamuddhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणसमुद्धारः ṛṇasamuddhāraḥ
ऋणसमुद्धारौ ṛṇasamuddhārau
ऋणसमुद्धाराः ṛṇasamuddhārāḥ
Vocative ऋणसमुद्धार ṛṇasamuddhāra
ऋणसमुद्धारौ ṛṇasamuddhārau
ऋणसमुद्धाराः ṛṇasamuddhārāḥ
Accusative ऋणसमुद्धारम् ṛṇasamuddhāram
ऋणसमुद्धारौ ṛṇasamuddhārau
ऋणसमुद्धारान् ṛṇasamuddhārān
Instrumental ऋणसमुद्धारेण ṛṇasamuddhāreṇa
ऋणसमुद्धाराभ्याम् ṛṇasamuddhārābhyām
ऋणसमुद्धारैः ṛṇasamuddhāraiḥ
Dative ऋणसमुद्धाराय ṛṇasamuddhārāya
ऋणसमुद्धाराभ्याम् ṛṇasamuddhārābhyām
ऋणसमुद्धारेभ्यः ṛṇasamuddhārebhyaḥ
Ablative ऋणसमुद्धारात् ṛṇasamuddhārāt
ऋणसमुद्धाराभ्याम् ṛṇasamuddhārābhyām
ऋणसमुद्धारेभ्यः ṛṇasamuddhārebhyaḥ
Genitive ऋणसमुद्धारस्य ṛṇasamuddhārasya
ऋणसमुद्धारयोः ṛṇasamuddhārayoḥ
ऋणसमुद्धाराणाम् ṛṇasamuddhārāṇām
Locative ऋणसमुद्धारे ṛṇasamuddhāre
ऋणसमुद्धारयोः ṛṇasamuddhārayoḥ
ऋणसमुद्धारेषु ṛṇasamuddhāreṣu