| Singular | Dual | Plural |
Nominativo |
ऋणसमुद्धारः
ṛṇasamuddhāraḥ
|
ऋणसमुद्धारौ
ṛṇasamuddhārau
|
ऋणसमुद्धाराः
ṛṇasamuddhārāḥ
|
Vocativo |
ऋणसमुद्धार
ṛṇasamuddhāra
|
ऋणसमुद्धारौ
ṛṇasamuddhārau
|
ऋणसमुद्धाराः
ṛṇasamuddhārāḥ
|
Acusativo |
ऋणसमुद्धारम्
ṛṇasamuddhāram
|
ऋणसमुद्धारौ
ṛṇasamuddhārau
|
ऋणसमुद्धारान्
ṛṇasamuddhārān
|
Instrumental |
ऋणसमुद्धारेण
ṛṇasamuddhāreṇa
|
ऋणसमुद्धाराभ्याम्
ṛṇasamuddhārābhyām
|
ऋणसमुद्धारैः
ṛṇasamuddhāraiḥ
|
Dativo |
ऋणसमुद्धाराय
ṛṇasamuddhārāya
|
ऋणसमुद्धाराभ्याम्
ṛṇasamuddhārābhyām
|
ऋणसमुद्धारेभ्यः
ṛṇasamuddhārebhyaḥ
|
Ablativo |
ऋणसमुद्धारात्
ṛṇasamuddhārāt
|
ऋणसमुद्धाराभ्याम्
ṛṇasamuddhārābhyām
|
ऋणसमुद्धारेभ्यः
ṛṇasamuddhārebhyaḥ
|
Genitivo |
ऋणसमुद्धारस्य
ṛṇasamuddhārasya
|
ऋणसमुद्धारयोः
ṛṇasamuddhārayoḥ
|
ऋणसमुद्धाराणाम्
ṛṇasamuddhārāṇām
|
Locativo |
ऋणसमुद्धारे
ṛṇasamuddhāre
|
ऋणसमुद्धारयोः
ṛṇasamuddhārayoḥ
|
ऋणसमुद्धारेषु
ṛṇasamuddhāreṣu
|